Śrīkoṣa
Chapter 32

Verse 32.14

दशाङ्गुलसमोपेतं भ्रामयेच्चक्रवत् क्रमात् ।
चक्रदण्डायतं सम्यक् अष्टाङ्गुलमुदाहृतम् ॥ ३२।१४ ॥