Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 32
Verse 32.14
Previous
Next
Original
दशाङ्गुलसमोपेतं भ्रामयेच्चक्रवत् क्रमात् ।
चक्रदण्डायतं सम्यक् अष्टाङ्गुलमुदाहृतम् ॥ ३२।१४ ॥
Previous Verse
Next Verse