Śrīkoṣa
Chapter 32

Verse 32.20

मध्यमाधमचक्रे ऽस्मिन् नालं कर्तृवशात् कुरु ।
उत्तमादिक्रमं प्रोक्तं शेषं साधारणं भवेत् ॥ ३२।२० ॥