Śrīkoṣa
Chapter 32

Verse 32.22

सौवर्णं राजतं चेत्तु कर्मार्चादि महामुने ।
बल्यर्थं हेतिराजानं ताम्रैर्वाप्यथ कारयेत् ॥ ३२।२२ ॥