Śrīkoṣa
Chapter 32

Verse 32.25

दिवा बिम्बेन कर्तव्यं रात्रौ चक्रेण कारयेत्(?) ।
चक्राभावे द्विसन्ध्यायां बलिबेरेण कारयेत् ॥ ३२।२५ ॥