Śrīkoṣa
Chapter 32

Verse 32.26

एवं सङ्क्षेपतः प्रोक्तं सर्वं वक्तुं न शक्यते ।
पवित्रारोहणे चैव पुष्पयागे समन्ततः ॥ ३२।२६ ॥