Śrīkoṣa
Chapter 32

Verse 32.28

दण्डाकारं विना तस्मिन् निशि चूर्णेन पूज(-र?)येत् ।
प्रथमं चक्रमध्ये तु द्वितीयं चारु(-र?) मध्यमे ॥ ३२।२८ ॥