Śrīkoṣa
Chapter 32

Verse 32.31

कुन्देन्दुधवलाकारं तण्डुलैरुभयत्र तु ।
द्वाराणि तालमात्रेण कारयेच्चतुरो दिशि ॥ ३२।३१ ॥