Śrīkoṣa
Chapter 5

Verse 5.23

त्रिरात्रमेकरात्रं वा जलवासं प्रकल्पयेत् ।
जलाधिवासनं गुह्यं शृणु शक्र शचीपते ॥ ५।२३ ॥