Śrīkoṣa
Chapter 33

Verse 33.5

रत्नानि हेमवस्त्राणि भूषणानि च (-दींश्च?) लोहजान् ।
निवेदितानि शुद्ध्यन्ते क्षालयेन्मन्त्रपूर्वकम् ॥ ३३।५ ॥