Śrīkoṣa
Chapter 33

Verse 33.9

ताम्बूलं मधुपर्कं च नैवेद्यान्नं तथैव च ।
यद्भुक्तं तद्विना ब्रह्मन् आचार्याय प्रदापयेत् ॥ ३३।९ ॥