Śrīkoṣa
Chapter 33

Verse 33.11

तन्निर्माल्यं च तद्भुक्तं वैष्णवानां तु दापयेत् ।
एवं सङ्क्षेपतः प्रोक्तः द्रव्यशुद्धिर्मया मुने ॥ ३३।११ ॥