Śrīkoṣa
Chapter 5

Verse 5.24

नद्यां वाथ तटाके वा निर्झरे वा शचीपते ।
समुद्रगामिनी नद्यां(?)जलवासं समाचरेत् ॥ ५।२४ ॥