Śrīkoṣa
Chapter 33

Verse 33.12

अथातः सम्प्रवक्ष्यामि स्रुक्स्रुवाद्यधिदैवतम् ।
स्रुक्स्रुवं (-वौ?) चैव दर्वी च पृथिवीदेवता स्मृता ॥ ३३।१२ ॥