Śrīkoṣa
Chapter 33

Verse 33.18

सर्वेषामेव वस्तूनां रसरूपं तु वैष्णवम् ।
स्मृतं चेदस्मृतं चेत्तु सर्वं नारायणात्मकम् ॥ ३३।१८ ॥