Śrīkoṣa
Chapter 33

Verse 33.19

कलशे देवता वक्ष्ये शृणु नारद तत्त्वतः ।
वक्त्रं वागीश्वरी देवी कर्णं लक्ष्मीस्तथैव च ॥ ३३।१९ ॥