Śrīkoṣa
Chapter 5

Verse 5.25

तस्मिन्मनोरमे तीरे संस्थाप्य हरिमव्ययम् ।
शूलमध्ये हरिं ध्यात्वा साधकः परमार्थवित् ॥ ५।२५ ॥