Śrīkoṣa
Chapter 34

Verse 34.1

चतुस्त्रिंशो ऽध्यायः
विष्वक्सेनः---
प्रासादलक्षणं वक्ष्ये सङ्क्षेपेण मुनीश्वर ।
नदीतीरे ह्रदे वापि पर्वताग्रे समे तले ॥ ३४।१ ॥