Śrīkoṣa
Chapter 34

Verse 34.13

नरो नारायणश्चैव हरिः कृष्णस्तथैव च ।
पूर्वादि चतुरो दिक्षु कारयेत्तु यथाक्रमम् ॥ ३४।१३ ॥