Śrīkoṣa
Chapter 34

Verse 34.14

कारयित्वा तदूर्ध्वे तु शिखरं मण्डलं ततः ।
कारयेच्छास्त्रदृष्टेन शिल्पिना कुशलेन तु ॥ ३४।१४ ॥