Śrīkoṣa
Chapter 34

Verse 34.18

सुधाकर्म ततः कुर्यात् चित्रकर्म च कारयेत् ।
एवं कृत्वा विमानं तु कारयेन्मण्डपं क्रमात् ॥ ३४।१८ ॥