Śrīkoṣa
Chapter 5

Verse 5.27

अष्टाक्षरं महामन्त्रं ज्ञात्वा मन्त्रविचक्षणः ।
न्यासं कृत्वा स्वदेहे तु पश्चाद्देवे न्यसेत् क्रमात् ॥ ५।२७ ॥