Śrīkoṣa
Chapter 34

Verse 34.22

एवं सङ्क्षेपतः प्रोक्तं प्रासादस्येह लक्षणम् ।
विमानाख्यमथो वक्ष्ये शृणु तत्त्वेन नारद ॥ ३४।२२ ॥