Śrīkoṣa
Chapter 34

Verse 34.23

मन्दरं निषधं चैव नागरं च समन्वितम् ।
द्राविडं वेसरं चैव पञ्चभेदेन कीर्तितम् ॥ ३४।२३ ॥