Śrīkoṣa
Chapter 34

Verse 34.27

कण्ठात्प्रभृति र(चा?)ष्टाश्रं प्रासादं द्राविडं भवेत् ।
शयने तु मुनिश्रेष्ठ गोपुराकृतिरुच्यते ॥ ३४।२७ ॥