Śrīkoṣa
Chapter 34

Verse 34.36

अष्टद्रोणसमायुक्तं सर्वशोभनशोभितम् ।
तदर्धं तण्डुलं कुर्यात् तदर्धं तिलमेव च ॥ ३४।३६ ॥