Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 34
Verse 34.38
Previous
Next
Original
नववस्त्रैस्तु संवेष्ट्य तदूर्ध्वे तु क्रमान्न्यसेत् ।
इष्टकां(काः?)पूर्ववत् कृत्वा चत्वारः पूर्ववत्क्रमात् ॥ ३४।३८ ॥
Previous Verse
Next Verse