Śrīkoṣa
Chapter 34

Verse 34.40

तत्तन्मध्ये तु संस्थाप्य पुनः प्रच्छाद्य वाससा ।
होमं कुर्याच्चतुर्दिक्षु अथवा पश्चिमे दिशि (?) ॥ ३४।४० ॥