Śrīkoṣa
Chapter 34

Verse 34.42

स्थण्डिले मुनिशार्दूल एकैकं शतमाहुतीः ।
तुरीयेण तु मन्त्रेण पूर्णाहुतिमथाचेरत् ॥ ३४।४२ ॥