Śrīkoṣa
Chapter 34

Verse 34.43

कुम्भं च सुदृढं स्थाप्य पूर्वभागे तु मन्त्रवित् ।
नानारत्नसमोपेतमथवा हेमसंयुतम् ॥ ३४।४३ ॥