Śrīkoṣa
Chapter 5

Verse 5.30

पञ्चगव्यं न्यसेन्मध्ये कर्णिकायां शचीपते ।
पूर्वे गन्धोदकं न्यस्य दक्षिणे पुष्पतोयकम् ॥ ५।३० ॥