Śrīkoṣa
Chapter 34

Verse 34.51

तस्यैव कर्मयोग्यत्वं विधातृविहितं यतः ।
तस्मात् सर्वप्रयत्नेन तेनैव सह चोदितम् ॥ ३४।५१ ॥