Śrīkoṣa
Chapter 34

Verse 34.55

कुम्भं च मूलमन्त्रेण स्थापयेत् स्तूपिमूर्धनि ।
ब्राह्मणान् भोजयेत्तत्र वैष्णवान् वेदपारगान् ॥ ३४।५५ ॥