Śrīkoṣa
Chapter 34

Verse 34.56

ऋग्वेदं पूर्वभागे तु यजुर्वेदं तु दक्षिणे ।
पश्चिमे सामगानं तु उत्तरे ऽथर्ववेदिनः ॥ ३४।५६ ॥