Śrīkoṣa
Chapter 5

Verse 5.31

पश्चिमे नालिकेराम्भः चोत्तरे तु कुशोदकम् ।
आग्नेय्यां दधि विन्यस्य नैऋते क्षीरमेव च ॥ ५।३१ ॥