Śrīkoṣa
Chapter 34

Verse 34.60

ब्राह्मणः क्षत्रियो वापि वैश्यः शूद्रो ऽथ एव वा ।
तक्षको वा मुनिश्रेष्ठ यथाशास्त्रानुसारतः (!) ॥ ३४।६० ॥