Śrīkoṣa
Chapter 34

Verse 34.62

तक्ष्णस्तु सर्वथालाभे मूर्धेष्टकाविधिं परम् ।
सुधाकार्यं च चित्रार्धं चित्राभासं तथैव च ॥ ३४।६२ ॥