Śrīkoṣa
Chapter 34

Verse 34.63

मूलबेरविधानं च परिवारालयादिकम् ।
अन्यैरपि कुलालाद्यैः कारयेद्वा यथाक्रमम् ॥ ३४।६३ ॥