Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 34
Verse 34.65
Previous
Next
Original
इति मूर्धेष्टकान्यासं कारयीत क्रमाद्गुरुः ।
राज्ञो राष्ट्रस्य कर्तुश्च स्वस्यापि हितकाम्यया ॥ ३४।६५ ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां (प्रासादलक्षणादिविधिर्-नाम) चतुस्त्रिंशो ऽध्यायः
Previous Verse
Next Verse