Śrīkoṣa
Chapter 5

Verse 5.32

वायव्ये मङ्गलोदं तु ऐशाने तु यवोदकम् ।
एवं तु नवकं चाब्जमध्ये संस्थापयेत् क्रमात् ॥ ५।३२ ॥