Śrīkoṣa
Chapter 35

Verse 35.4

शिलाभिरिष्टकाभिर्वा आचार्याङ्गुलिना मुने ।
चतुरङ्गुलमुत्सेधं मध्ये पद्मं सकर्णिकम् ॥ ३५।४ ॥