Śrīkoṣa
Chapter 35

Verse 35.5

कारयेत् परितः पीठं मेखलाद्वयसंयुतम् ।
तालमात्रेण वा कुर्यात् बलिपीठं समन्ततः ॥ ३५।५ ॥