Śrīkoṣa
Chapter 35

Verse 35.6

तथैव परिवाराणां प्राकारान्मानमत्र तु ।
एवं कल्प्य ततो पीठं परिवारस्य तु सर्वशः ॥ ३५।६ ॥