Śrīkoṣa
Chapter 35

Verse 35.11

कारयेच्छास्त्रदृष्टेन शिल्पिना कुशलेन तु ।
उत्तमे ऽप्युत्तमं कुर्यात् मध्यमे मध्यमं कुरु ॥ ३५।११ ॥