Śrīkoṣa
Chapter 35

Verse 35.13

एवं ज्ञात्वा महापीठं कल्पयेत् सुमनोरमम् ।
युक्त्या युक्तिविशेषेण कारयेद्बलिपीठकम् ॥ ३५।१३ ॥