Śrīkoṣa
Chapter 5

Verse 5.33

पद्मस्य परितश्चाष्टौ लोकपालान् प्रकल्पयेत् ।
प्रत्येकं कलशस्यान्तः तोयं संस्थापयेत्क्रमात् ॥ ५।३३ ॥