Śrīkoṣa
Chapter 35

Verse 35.14

एकविंशतिभागेन तत्क्रमं शृणु सुव्रत ।
अड्गेन पादुकं (का?) चैव पञ्चकैर्जगती तथा ॥ ३५।१४ ॥