Śrīkoṣa
Chapter 35

Verse 35.15

त्रियंशं कुमुदं चैव एकांशेन तु पट्टिका ।
गलं चैव चतुर्भागं भागं चैवोर्ध्वपट्टिका ॥ ३५।१५ ॥