Śrīkoṣa
Chapter 35

Verse 35.16

त्रियंशेर्वलभी छन्दः त्रियंशं कर्णिकोच्छ्रयम् (-यः?) ।
एवं कृत्वा महापीठं शित्र्पिना कुशलेन तु ॥ ३५।१६ ॥