Śrīkoṣa
Chapter 35

Verse 35.18

अयने चोत्तरे कुर्यात् पूर्वपक्षे शुभे ऽहनि ।
कल्याणवारे सुतिथौ पूर्वेद्युः कारयेद्बुधः ॥ ३५।१८ ॥