Śrīkoṣa
Chapter 5

Verse 5.34

नववस्त्रैश्च सञ्छाद्य कलशानां तथोपरि ।
प्रत्येकैकं त्रिभिर्वापि नववस्त्रं शचीपते ॥ ५।३४ ॥